Original

तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता ।वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥ ११ ॥

Segmented

तथा इति उक्ते अम्बिकया भीष्मम् आमन्त्र्य सुव्रता वनम् ययौ सत्यवती स्नुषाभ्याम् सह भारत

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
अम्बिकया अम्बिका pos=n,g=f,c=3,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
सुव्रता सुव्रत pos=a,g=f,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
स्नुषाभ्याम् स्नुषा pos=n,g=f,c=3,n=d
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s