Original

तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् ।वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥ १० ॥

Segmented

तत् कौसल्याम् इमाम् आर्ताम् पुत्र-शोक-अभिपीडिताम् वनम् आदाय भद्रम् ते गच्छावो यदि मन्यसे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
आर्ताम् आर्त pos=a,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिपीडिताम् अभिपीडय् pos=va,g=f,c=2,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
गच्छावो गम् pos=v,p=1,n=d,l=lat
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat