Original

वैशंपायन उवाच ।ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः ।ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥ १ ॥

Segmented

वैशंपायन उवाच ततः क्षत्ता च राजा च भीष्मः च सह बन्धुभिः ददुः श्राद्धम् तदा पाण्डोः स्वधामृतमयम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
ददुः दा pos=v,p=3,n=p,l=lit
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
तदा तदा pos=i
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
स्वधामृतमयम् तदा pos=i