Original

तं चारणसहस्राणां मुनीनामागमं तदा ।श्रुत्वा नागपुरे नॄणां विस्मयः समजायत ॥ ९ ॥

Segmented

तम् चारण-सहस्रानाम् मुनीनाम् आगमम् तदा श्रुत्वा नागपुरे नॄणाम् विस्मयः समजायत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चारण चारण pos=n,comp=y
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
आगमम् आगम pos=n,g=m,c=2,n=s
तदा तदा pos=i
श्रुत्वा श्रु pos=vi
नागपुरे नागपुर pos=n,g=n,c=7,n=s
नॄणाम् नृ pos=n,g=m,c=6,n=p
विस्मयः विस्मय pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan