Original

सा नदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम् ।वर्धमानपुरद्वारमाससाद यशस्विनी ॥ ८ ॥

Segmented

सा न दीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् वर्धमान-पुर-द्वारम् आससाद यशस्विनी

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
कुरुजाङ्गलम् कुरुजाङ्गल pos=n,g=n,c=2,n=s
वर्धमान वर्धमान pos=n,comp=y
पुर पुर pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s