Original

तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे ।पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ॥ ६ ॥

Segmented

तस्मिन्न् एव क्षणे सर्वे तान् आदाय प्रतस्थिरे पाण्डोः दारान् च पुत्रान् च शरीरम् च एव तापसाः

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
एव एव pos=i
क्षणे क्षण pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
प्रतस्थिरे प्रस्था pos=v,p=3,n=p,l=lit
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
दारान् दार pos=n,g=m,c=2,n=p
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
शरीरम् शरीर pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तापसाः तापस pos=n,g=m,c=1,n=p