Original

ते परस्परमामन्त्र्य सर्वभूतहिते रताः ।पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥ ४ ॥

Segmented

ते परस्परम् आमन्त्र्य सर्व-भूत-हिते रताः पाण्डोः पुत्रान् पुरस्कृत्य नगरम् नागसाह्वयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पुरस्कृत्य पुरस्कृ pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
नागसाह्वयम् नागसाह्वय pos=n,g=n,c=2,n=s