Original

गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः ।ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥ ३३ ॥

Segmented

गन्धर्वनगर-आकारम् तत्र एव अन्तर्हितम् पुनः ऋषि-सिद्ध-गणम् दृष्ट्वा विस्मयम् ते परम् ययुः

Analysis

Word Lemma Parse
गन्धर्वनगर गन्धर्वनगर pos=n,comp=y
आकारम् आकार pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तर्हितम् अन्तर्धा pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
ऋषि ऋषि pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
परम् पर pos=n,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit