Original

एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् ।क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ॥ ३२ ॥

Segmented

एवम् उक्त्वा कुरून् सर्वान् कुरूणाम् एव पश्यताम् क्षणेन अन्तर्हिताः सर्वे चारणा गुह्यकैः सह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
एव एव pos=i
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
क्षणेन क्षण pos=n,g=m,c=3,n=s
अन्तर्हिताः अन्तर्धा pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
चारणा चारण pos=n,g=m,c=1,n=p
गुह्यकैः गुह्यक pos=n,g=m,c=3,n=p
सह सह pos=i