Original

प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः ।लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥ ३१ ॥

Segmented

प्रेतकार्ये च निर्वृत्ते पितृमेधम् महा-यशाः लभताम् सर्व-धर्म-ज्ञः पाण्डुः कुरु-कुल-उद्वहः

Analysis

Word Lemma Parse
प्रेतकार्ये प्रेतकार्य pos=n,g=n,c=7,n=s
pos=i
निर्वृत्ते निर्वृत् pos=va,g=n,c=7,n=s,f=part
पितृमेधम् पितृमेध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
लभताम् लभ् pos=v,p=3,n=s,l=lot
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s