Original

इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः ।क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः ॥ ३० ॥

Segmented

इमे तयोः शरीरे द्वे सुताः च इमे तयोः वराः क्रियाभिः अनुगृह्यन्ताम् सह मात्रा परंतपाः

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=n,c=1,n=d
तयोः तद् pos=n,g=m,c=6,n=d
शरीरे शरीर pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
सुताः सुत pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
तयोः तद् pos=n,g=m,c=7,n=d
वराः वर pos=a,g=m,c=1,n=p
क्रियाभिः क्रिया pos=n,g=f,c=3,n=p
अनुगृह्यन्ताम् अनुग्रह् pos=v,p=3,n=p,l=lot
सह सह pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
परंतपाः परंतप pos=a,g=m,c=1,n=p