Original

सा गता सह तेनैव पतिलोकमनुव्रता ।तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥ २९ ॥

Segmented

सा गता सह तेन एव पति-लोकम् अनुव्रता तस्याः तस्य च यत् कार्यम् क्रियताम् तत् अनन्तरम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
पति पति pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अनुव्रता अनुव्रत pos=a,g=f,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
क्रियताम् कृ pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s