Original

तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् ।प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥ २८ ॥

Segmented

तम् चिता-आगतम् आज्ञाय वैश्वानर-मुखे हुतम् प्रविष्टा पावकम् माद्री हित्वा जीवितम् आत्मनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चिता चिता pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
वैश्वानर वैश्वानर pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
हुतम् हु pos=va,g=m,c=2,n=s,f=part
प्रविष्टा प्रविश् pos=va,g=f,c=1,n=s,f=part
पावकम् पावक pos=n,g=m,c=2,n=s
माद्री माद्री pos=n,g=f,c=1,n=s
हित्वा हा pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s