Original

वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च ।पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥ २७ ॥

Segmented

वर्तमानः सताम् वृत्ते पुत्र-लाभम् अवाप्य च पितृ-लोकम् गतः पाण्डुः इतः सप्तदशे ऽहनि

Analysis

Word Lemma Parse
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
सताम् अस् pos=va,g=m,c=6,n=p,f=part
वृत्ते वृत्त pos=n,g=n,c=7,n=s
पुत्र पुत्र pos=n,comp=y
लाभम् लाभ pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
pos=i
पितृ पितृ pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
इतः pos=va,g=m,c=1,n=s,f=part
सप्तदशे सप्तदश pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s