Original

तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः ।मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ॥ २२ ॥

Segmented

तथा इमम् बलिनाम् श्रेष्ठम् तस्य राज्ञो महात्मनः मातरिश्वा ददौ पुत्रम् भीमम् नाम महा-बलम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s