Original

ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना ।साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ॥ २१ ॥

Segmented

ब्रह्मचर्य-व्रत-स्थस्य तस्य दिव्येन हेतुना साक्षाद् धर्माद् अयम् पुत्रः तस्य जातो युधिष्ठिरः

Analysis

Word Lemma Parse
ब्रह्मचर्य ब्रह्मचर्य pos=n,comp=y
व्रत व्रत pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
साक्षाद् साक्षात् pos=i
धर्माद् धर्म pos=n,g=m,c=5,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s