Original

हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः ।अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥ २ ॥

Segmented

हित्वा राज्यम् च राष्ट्रम् च स महात्मा महा-तपाः अस्मिन् स्थाने तपः तप्तुम् तापसान् शरणम् गतः

Analysis

Word Lemma Parse
हित्वा हा pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्तुम् तप् pos=vi
तापसान् तापस pos=n,g=m,c=2,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part