Original

तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी ।महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ॥ १९ ॥

Segmented

तेषाम् अथो वृद्धतमः प्रत्युत्थाय जटाजिनी महा-ऋषि-मतम् आज्ञाय महा-ऋषिः इदम् अब्रवीत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अथो अथो pos=i
वृद्धतमः वृद्धतम pos=a,g=m,c=1,n=s
प्रत्युत्थाय प्रत्युत्था pos=vi
जटाजिनी जटाजिनिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan