Original

तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा ।भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥ १८ ॥

Segmented

तम् इव आज्ञाय जन-ओघम् सर्वशस् तदा भीष्मो राज्यम् च राष्ट्रम् च महा-ऋषिभ्यः न्यवेदयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इव इव pos=i
आज्ञाय आज्ञा pos=vi
जन जन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
सर्वशस् सर्वशस् pos=i
तदा तदा pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
pos=i
महा महत् pos=a,comp=y
ऋषिभ्यः ऋषि pos=n,g=m,c=4,n=p
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan