Original

तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च ।उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥ १६ ॥

Segmented

तान् महा-ऋषि-गणान् सर्वाञ् शिरोभिः अभिवाद्य च उपोपविविशुः सर्वे कौरव्याः स पुरोहिताः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
अभिवाद्य अभिवादय् pos=vi
pos=i
उपोपविविशुः उपोपविश् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
कौरव्याः कौरव्य pos=n,g=m,c=1,n=p
pos=i
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p