Original

धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः ।भूषिता भूषणैश्चित्रैः शतसंख्या विनिर्ययुः ॥ १५ ॥

Segmented

धृतराष्ट्रस्य दायादा दुर्योधन-पुरोगमाः भूषिता भूषणैः चित्रैः शत-संख्याः विनिर्ययुः

Analysis

Word Lemma Parse
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
दायादा दायाद pos=n,g=m,c=1,n=p
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
भूषिता भूषय् pos=va,g=m,c=1,n=p,f=part
भूषणैः भूषण pos=n,g=n,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
शत शत pos=n,comp=y
संख्याः संख्या pos=n,g=m,c=1,n=p
विनिर्ययुः विनिर्या pos=v,p=3,n=p,l=lit