Original

सा च सत्यवती देवी कौसल्या च यशस्विनी ।राजदारैः परिवृता गान्धारी च विनिर्ययौ ॥ १४ ॥

Segmented

सा च सत्यवती देवी कौसल्या च यशस्विनी राज-दारैः परिवृता गान्धारी च विनिर्ययौ

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
राज राजन् pos=n,comp=y
दारैः दार pos=n,g=m,c=3,n=p
परिवृता परिवृ pos=va,g=f,c=1,n=s,f=part
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
विनिर्ययौ विनिर्या pos=v,p=3,n=s,l=lit