Original

तथा भीष्मः शांतनवः सोमदत्तोऽथ बाह्लिकः ।प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥ १३ ॥

Segmented

तथा भीष्मः शांतनवः सोमदत्तो ऽथ बाह्लिकः प्रज्ञाचक्षुस् च राजर्षिः क्षत्ता च विदुरः स्वयम्

Analysis

Word Lemma Parse
तथा तथा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
प्रज्ञाचक्षुस् प्रज्ञाचक्षुस् pos=n,g=m,c=1,n=s
pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i