Original

तथा विट्शूद्रसंघानां महान्व्यतिकरोऽभवत् ।न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥ १२ ॥

Segmented

तथा विः-शूद्र-संघानाम् महान् व्यतिकरो ऽभवत् न कश्चिद् अकरोद् ईर्ष्याम् अभवन् धर्म-बुद्धयः

Analysis

Word Lemma Parse
तथा तथा pos=i
विः विश् pos=n,comp=y
शूद्र शूद्र pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
महान् महत् pos=a,g=m,c=1,n=s
व्यतिकरो व्यतिकर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
ईर्ष्याम् ईर्ष्या pos=n,g=f,c=2,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
धर्म धर्म pos=n,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p