Original

स्त्रीसंघाः क्षत्रसंघाश्च यानसंघान्समास्थिताः ।ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥ ११ ॥

Segmented

स्त्री-संघाः क्षत्र-संघाः च यान-सङ्घान् समास्थिताः ब्राह्मणैः सह निर्जग्मुः ब्राह्मणानाम् च योषितः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
यान यान pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
समास्थिताः समास्था pos=va,g=m,c=1,n=p,f=part
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i
निर्जग्मुः निर्गम् pos=v,p=3,n=p,l=lit
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
योषितः योषित् pos=n,g=f,c=1,n=p