Original

वैशंपायन उवाच ।ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् ।कुलस्य मम संतानं लोकस्य च कुरु प्रियम् ॥ ९ ॥

Segmented

वैशंपायन उवाच ततः कुन्तीम् पुनः पाण्डुः विविक्त इदम् अब्रवीत् कुलस्य मम संतानम् लोकस्य च कुरु प्रियम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
विविक्त विविक्त pos=n,g=n,c=7,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुलस्य कुल pos=n,g=n,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
संतानम् संतान pos=n,g=n,c=2,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
प्रियम् प्रिय pos=n,g=n,c=2,n=s