Original

पाण्डुरुवाच ।ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते ।न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥ ७ ॥

Segmented

पाण्डुः उवाच मे अपि एष सदा माद्रि हृदि अर्थः परिवर्तते न तु त्वाम् प्रसहे वक्तुम् इष्ट-अनिष्ट-विवक्षया

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
माद्रि माद्री pos=n,g=f,c=8,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat
pos=i
तु तु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रसहे प्रसह् pos=v,p=1,n=s,l=lat
वक्तुम् वच् pos=vi
इष्ट इष् pos=va,comp=y,f=part
अनिष्ट अनिष्ट pos=a,comp=y
विवक्षया विवक्षा pos=n,g=f,c=3,n=s