Original

स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति ।यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥ ६ ॥

Segmented

स्तम्भो हि मे सपत्नी-त्वात् वक्तुम् कुन्ति-सुताम् प्रति यदि तु त्वम् प्रसन्नो मे स्वयम् एनाम् प्रचोदय

Analysis

Word Lemma Parse
स्तम्भो स्तम्भ pos=n,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
सपत्नी सपत्नी pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
वक्तुम् वच् pos=vi
कुन्ति कुन्ति pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
यदि यदि pos=i
तु तु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
स्वयम् स्वयम् pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
प्रचोदय प्रचोदय् pos=v,p=2,n=s,l=lot