Original

यदि त्वपत्यसंतानं कुन्तिराजसुता मयि ।कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥ ५ ॥

Segmented

यदि तु अपत्य-संतानम् कुन्ति-राज-सुता मयि कुर्याद् अनुग्रहो मे स्यात् तव च अपि हितम् भवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
अपत्य अपत्य pos=n,comp=y
संतानम् संतान pos=n,g=n,c=1,n=s
कुन्ति कुन्ति pos=n,comp=y
राज राजन् pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अनुग्रहो अनुग्रह pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
हितम् हित pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin