Original

इदं तु मे महद्दुःखं तुल्यतायामपुत्रता ।दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति संततिः ॥ ४ ॥

Segmented

इदम् तु मे महद् दुःखम् तुल्य-तायाम् अ पुत्र-ता दिष्ट्या तु इदानीम् भर्तुः मे कुन्त्याम् अपि अस्ति संततिः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
तुल्य तुल्य pos=a,comp=y
तायाम् ता pos=n,g=f,c=7,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तु तु pos=i
इदानीम् इदानीम् pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
कुन्त्याम् कुन्ती pos=n,g=f,c=7,n=s
अपि अपि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संततिः संतति pos=n,g=f,c=1,n=s