Original

गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा ।श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥ ३ ॥

Segmented

गान्धार्याः च एव नृपते जातम् पुत्र-शतम् तथा श्रुत्वा न मे तथा दुःखम् अभवत् कुरु-नन्दन

Analysis

Word Lemma Parse
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
नृपते नृपति pos=n,g=m,c=8,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तथा तथा pos=i
श्रुत्वा श्रु pos=vi
pos=i
मे मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s