Original

ते च पञ्च शतं चैव कुरुवंशविवर्धनाः ।सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥ २८ ॥

Segmented

ते च पञ्च शतम् च एव कुरु-वंश-विवर्धनाः सर्वे ववृधुः अल्पेन कालेन अप्सु इव नीरजाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
पञ्च पञ्चन् pos=n,g=n,c=1,n=s
शतम् शत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कुरु कुरु pos=n,comp=y
वंश वंश pos=n,comp=y
विवर्धनाः विवर्धन pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ववृधुः वृध् pos=v,p=3,n=p,l=lit
अल्पेन अल्प pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
अप्सु अप् pos=n,g=m,c=7,n=p
इव इव pos=i
नीरजाः नीरज pos=n,g=m,c=1,n=p