Original

विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ ।विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥ २७ ॥

Segmented

विवृध् ते तत्र पुण्ये हैमवते गिरौ विस्मयम् जनयामासुः महा-ऋषीणाम् समेयुषाम्

Analysis

Word Lemma Parse
विवृध् विवृध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
पुण्ये पुण्य pos=a,g=m,c=7,n=s
हैमवते हैमवत pos=a,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जनयामासुः जनय् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
समेयुषाम् समे pos=va,g=m,c=6,n=p,f=part