Original

नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् ।तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥ २४ ॥

Segmented

अहम् मूढा द्वन्द्व-आह्वाने फल-द्वयम् तस्मान् न अहम् नियोक्तव्या त्वया एष ऽस्तु वरो मम

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
मूढा मुह् pos=va,g=f,c=1,n=s,f=part
द्वन्द्व द्वंद्व pos=n,comp=y
आह्वाने आह्वान pos=n,g=n,c=7,n=s
फल फल pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
तस्मान् तद् pos=n,g=n,c=5,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
नियोक्तव्या नियुज् pos=va,g=f,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
वरो वर pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s