Original

उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता ।बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ॥ २३ ॥

Segmented

उक्ता सकृद् द्वन्द्वम् एषा लेभे तेन अस्मि वञ्चिता बिभेमि अस्याः परिभवान् नारीणाम् गतिः ईदृशी

Analysis

Word Lemma Parse
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सकृद् सकृत् pos=i
द्वन्द्वम् द्वंद्व pos=n,g=n,c=2,n=s
एषा एतद् pos=n,g=f,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=n,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
वञ्चिता वञ्चय् pos=va,g=f,c=1,n=s,f=part
बिभेमि भी pos=v,p=1,n=s,l=lat
अस्याः इदम् pos=n,g=f,c=6,n=s
परिभवान् परिभव pos=n,g=m,c=5,n=s
नारीणाम् नारी pos=n,g=f,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s