Original

कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् ।तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥ २२ ॥

Segmented

कुन्तीम् अथ पुनः पाण्डुः माद्री-अर्थे समचोदयत् तम् उवाच पृथा राजन् रहसि उक्ता सती सदा

Analysis

Word Lemma Parse
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
अथ अथ pos=i
पुनः पुनर् pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समचोदयत् संचोदय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पृथा पृथा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सती सती pos=n,g=f,c=1,n=s
सदा सदा pos=i