Original

पूर्वजं नकुलेत्येवं सहदेवेति चापरम् ।माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ।अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥ २१ ॥

Segmented

पूर्वजम् नकुलैः इति एवम् सहदेवैः इति च अपरम् माद्री-पुत्रौ अकथयन् ते विप्राः प्रीत-मानसाः अनुसंवत्सरम् जाता अपि ते कुरु-सत्तमाः

Analysis

Word Lemma Parse
पूर्वजम् पूर्वज pos=n,g=m,c=2,n=s
नकुलैः नकुल pos=n,g=m,c=8,n=s
इति इति pos=i
एवम् एवम् pos=i
सहदेवैः सहदेव pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
अपरम् अपर pos=a,g=m,c=2,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
अकथयन् कथय् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
प्रीत प्री pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
अनुसंवत्सरम् अनुसंवत्सरम् pos=i
जाता जन् pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p