Original

न मेऽस्ति त्वयि संतापो विगुणेऽपि परंतप ।नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥ २ ॥

Segmented

न मे ऽस्ति त्वयि संतापो विगुणे ऽपि परंतप न अवर-त्वे वर-अर्हायाः स्थित्वा च अनघ नित्यदा

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
त्वयि त्वद् pos=n,g=,c=7,n=s
संतापो संताप pos=n,g=m,c=1,n=s
विगुणे विगुण pos=a,g=m,c=7,n=s
ऽपि अपि pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
pos=i
अवर अवर pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
वर वर pos=a,comp=y
अर्हायाः अर्ह pos=a,g=f,c=6,n=s
स्थित्वा स्था pos=vi
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
नित्यदा नित्यदा pos=i