Original

रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति ।भासतस्तेजसात्यर्थं रूपद्रविणसंपदा ॥ १८ ॥

Segmented

रूप-सत्त्व-गुण-उपेतौ एतौ अन्यान् जनान् अति भासतः तेजसा अत्यर्थम् रूप-द्रविण-संपदा

Analysis

Word Lemma Parse
रूप रूप pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतौ उपे pos=va,g=m,c=1,n=d,f=part
एतौ एतद् pos=n,g=m,c=1,n=d
अन्यान् अन्य pos=n,g=m,c=2,n=p
जनान् जन pos=n,g=m,c=2,n=p
अति अति pos=i
भासतः भास् pos=v,p=3,n=d,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s
अत्यर्थम् अत्यर्थम् pos=i
रूप रूप pos=n,comp=y
द्रविण द्रविण pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s