Original

नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि ।तथैव तावपि यमौ वागुवाचाशरीरिणी ॥ १७ ॥

Segmented

नकुलम् सहदेवम् च रूपेण अप्रतिमौ भुवि तथा एव तौ अपि यमौ वाग् उवाच अशरीरिन्

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमौ अप्रतिम pos=a,g=m,c=2,n=d
भुवि भू pos=n,g=f,c=7,n=s
तथा तथा pos=i
एव एव pos=i
तौ तद् pos=n,g=m,c=2,n=d
अपि अपि pos=i
यमौ यम pos=n,g=m,c=2,n=d
वाग् वाच् pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अशरीरिन् अशरीरिन् pos=a,g=f,c=1,n=s