Original

एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् ।तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥ १५ ॥

Segmented

एवम् उक्ता अब्रवीत् माद्रीम् सकृत् चिन्तय दैवतम् तस्मात् ते भविता अपत्यम् अनुरूपम् असंशयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
माद्रीम् माद्री pos=n,g=f,c=2,n=s
सकृत् सकृत् pos=i
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot
दैवतम् दैवत pos=n,g=n,c=2,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s