Original

सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते ।अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥ १४ ॥

Segmented

सा त्वम् माद्रीम् प्लवेन इव तारय इमाम् अनिन्दिते अपत्य-संविभागेन पराम् कीर्तिम् अवाप्नुहि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माद्रीम् माद्री pos=n,g=f,c=2,n=s
प्लवेन प्लव pos=n,g=m,c=3,n=s
इव इव pos=i
तारय तारय् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s
अपत्य अपत्य pos=n,comp=y
संविभागेन संविभाग pos=n,g=m,c=3,n=s
पराम् पर pos=n,g=f,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot