Original

तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् ।गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥ १२ ॥

Segmented

तथा मन्त्र-विदः विप्राः तपः तप्त्वा सु दुष्करम् गुरून् अभ्युपगच्छन्ति यशसो ऽर्थाय भामिनि

Analysis

Word Lemma Parse
तथा तथा pos=i
मन्त्र मन्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
गुरून् गुरु pos=n,g=m,c=2,n=p
अभ्युपगच्छन्ति अभ्युपगम् pos=v,p=3,n=p,l=lat
यशसो यशस् pos=n,g=n,c=6,n=s
ऽर्थाय अर्थ pos=n,g=m,c=4,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s