Original

यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् ।प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ॥ ११ ॥

Segmented

यशसो ऽर्थाय च एव त्वम् कुरु कर्म सु दुष्करम् प्राप्य आधिपत्यम् इन्द्रेण यज्ञैः इष्टम् यशः-अर्थिना

Analysis

Word Lemma Parse
यशसो यशस् pos=n,g=n,c=6,n=s
ऽर्थाय अर्थ pos=n,g=m,c=4,n=s
pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
आधिपत्यम् आधिपत्य pos=n,g=n,c=2,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
यशः यशस् pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s