Original

मम चापिण्डनाशाय पूर्वेषामपि चात्मनः ।मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥ १० ॥

Segmented

मम च अपिण्ड-नाशाय पूर्वेषाम् अपि च आत्मनः मद्-प्रिय-अर्थम् च कल्याणि कुरु कल्याणम् उत्तमम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
pos=i
अपिण्ड अपिण्ड pos=a,comp=y
नाशाय नाश pos=n,g=m,c=4,n=s
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
अपि अपि pos=i
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कल्याणि कल्याण pos=a,g=f,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s