Original

वैशंपायन उवाच ।कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च ।मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच कुन्ती-पुत्रेषु जातेषु धृतराष्ट्र-आत्मजेषु च मद्र-राज-सुता पाण्डुम् रहो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,comp=y
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
जातेषु जन् pos=va,g=m,c=7,n=p,f=part
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
आत्मजेषु आत्मज pos=n,g=m,c=7,n=p
pos=i
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
रहो रहस् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan