Original

एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह ।यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥ २ ॥

Segmented

एवम् एतत् पुरा कुन्ति व्युषिताश्वः चकार ह यथा त्वया उक्तम् कल्याणि स हि आसीत् अमर-उपमः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
पुरा पुरा pos=i
कुन्ति कुन्ती pos=n,g=f,c=8,n=s
व्युषिताश्वः व्युषिताश्व pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
कल्याणि कल्याण pos=a,g=f,c=8,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अमर अमर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s