Original

एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता ।यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥ ३२ ॥

Segmented

एवम् उक्ता तु सा देवी तथा चक्रे पतिव्रता यथोक्तम् एव तद् वाक्यम् भद्रा पुत्र-अर्थिनी तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
तथा तथा pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s
यथोक्तम् यथोक्तम् pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भद्रा भद्रा pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
अर्थिनी अर्थिन् pos=a,g=f,c=1,n=s
तदा तदा pos=i