Original

आत्मीये च वरारोहे शयनीये चतुर्दशीम् ।अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥ ३१ ॥

Segmented

आत्मीये च वरारोहे शयनीये चतुर्दशीम् अष्टमीम् वा ऋतु-स्नाता संविशेथा मया सह

Analysis

Word Lemma Parse
आत्मीये आत्मीय pos=a,g=n,c=7,n=s
pos=i
वरारोहे वरारोह pos=a,g=f,c=8,n=s
शयनीये शयनीय pos=n,g=n,c=7,n=s
चतुर्दशीम् चतुर्दशी pos=n,g=f,c=2,n=s
अष्टमीम् अष्टमी pos=n,g=f,c=2,n=s
वा वै pos=i
ऋतु ऋतु pos=n,comp=y
स्नाता स्ना pos=va,g=f,c=1,n=s,f=part
संविशेथा संविश् pos=v,p=2,n=s,l=vidhilin
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i