Original

उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव ।जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥ ३० ॥

Segmented

उत्तिष्ठ भद्रे गच्छ त्वम् ददानि इह वरम् तव जनयिष्यामि अपत्या त्वे अहम् चारु-हासिनि

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
भद्रे भद्रा pos=n,g=f,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
ददानि दा pos=v,p=1,n=s,l=lot
इह इह pos=i
वरम् वर pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
जनयिष्यामि जनय् pos=v,p=1,n=s,l=lrt
अपत्या अपत्य pos=n,g=n,c=2,n=p
त्वे त्वद् pos=n,g=,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
चारु चारु pos=a,comp=y
हासिनि हासिन् pos=a,g=f,c=8,n=s